Declension table of ?avaṣṭhyūta

Deva

MasculineSingularDualPlural
Nominativeavaṣṭhyūtaḥ avaṣṭhyūtau avaṣṭhyūtāḥ
Vocativeavaṣṭhyūta avaṣṭhyūtau avaṣṭhyūtāḥ
Accusativeavaṣṭhyūtam avaṣṭhyūtau avaṣṭhyūtān
Instrumentalavaṣṭhyūtena avaṣṭhyūtābhyām avaṣṭhyūtaiḥ avaṣṭhyūtebhiḥ
Dativeavaṣṭhyūtāya avaṣṭhyūtābhyām avaṣṭhyūtebhyaḥ
Ablativeavaṣṭhyūtāt avaṣṭhyūtābhyām avaṣṭhyūtebhyaḥ
Genitiveavaṣṭhyūtasya avaṣṭhyūtayoḥ avaṣṭhyūtānām
Locativeavaṣṭhyūte avaṣṭhyūtayoḥ avaṣṭhyūteṣu

Compound avaṣṭhyūta -

Adverb -avaṣṭhyūtam -avaṣṭhyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria