Declension table of ?avaṣṭambhamayā

Deva

FeminineSingularDualPlural
Nominativeavaṣṭambhamayā avaṣṭambhamaye avaṣṭambhamayāḥ
Vocativeavaṣṭambhamaye avaṣṭambhamaye avaṣṭambhamayāḥ
Accusativeavaṣṭambhamayām avaṣṭambhamaye avaṣṭambhamayāḥ
Instrumentalavaṣṭambhamayayā avaṣṭambhamayābhyām avaṣṭambhamayābhiḥ
Dativeavaṣṭambhamayāyai avaṣṭambhamayābhyām avaṣṭambhamayābhyaḥ
Ablativeavaṣṭambhamayāyāḥ avaṣṭambhamayābhyām avaṣṭambhamayābhyaḥ
Genitiveavaṣṭambhamayāyāḥ avaṣṭambhamayayoḥ avaṣṭambhamayānām
Locativeavaṣṭambhamayāyām avaṣṭambhamayayoḥ avaṣṭambhamayāsu

Adverb -avaṣṭambhamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria