Declension table of ?avaṣṭabhyā

Deva

FeminineSingularDualPlural
Nominativeavaṣṭabhyā avaṣṭabhye avaṣṭabhyāḥ
Vocativeavaṣṭabhye avaṣṭabhye avaṣṭabhyāḥ
Accusativeavaṣṭabhyām avaṣṭabhye avaṣṭabhyāḥ
Instrumentalavaṣṭabhyayā avaṣṭabhyābhyām avaṣṭabhyābhiḥ
Dativeavaṣṭabhyāyai avaṣṭabhyābhyām avaṣṭabhyābhyaḥ
Ablativeavaṣṭabhyāyāḥ avaṣṭabhyābhyām avaṣṭabhyābhyaḥ
Genitiveavaṣṭabhyāyāḥ avaṣṭabhyayoḥ avaṣṭabhyānām
Locativeavaṣṭabhyāyām avaṣṭabhyayoḥ avaṣṭabhyāsu

Adverb -avaṣṭabhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria