Declension table of ?avaṣṭabhya

Deva

MasculineSingularDualPlural
Nominativeavaṣṭabhyaḥ avaṣṭabhyau avaṣṭabhyāḥ
Vocativeavaṣṭabhya avaṣṭabhyau avaṣṭabhyāḥ
Accusativeavaṣṭabhyam avaṣṭabhyau avaṣṭabhyān
Instrumentalavaṣṭabhyena avaṣṭabhyābhyām avaṣṭabhyaiḥ avaṣṭabhyebhiḥ
Dativeavaṣṭabhyāya avaṣṭabhyābhyām avaṣṭabhyebhyaḥ
Ablativeavaṣṭabhyāt avaṣṭabhyābhyām avaṣṭabhyebhyaḥ
Genitiveavaṣṭabhyasya avaṣṭabhyayoḥ avaṣṭabhyānām
Locativeavaṣṭabhye avaṣṭabhyayoḥ avaṣṭabhyeṣu

Compound avaṣṭabhya -

Adverb -avaṣṭabhyam -avaṣṭabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria