Declension table of ?avaṣṭabdhatā

Deva

FeminineSingularDualPlural
Nominativeavaṣṭabdhatā avaṣṭabdhate avaṣṭabdhatāḥ
Vocativeavaṣṭabdhate avaṣṭabdhate avaṣṭabdhatāḥ
Accusativeavaṣṭabdhatām avaṣṭabdhate avaṣṭabdhatāḥ
Instrumentalavaṣṭabdhatayā avaṣṭabdhatābhyām avaṣṭabdhatābhiḥ
Dativeavaṣṭabdhatāyai avaṣṭabdhatābhyām avaṣṭabdhatābhyaḥ
Ablativeavaṣṭabdhatāyāḥ avaṣṭabdhatābhyām avaṣṭabdhatābhyaḥ
Genitiveavaṣṭabdhatāyāḥ avaṣṭabdhatayoḥ avaṣṭabdhatānām
Locativeavaṣṭabdhatāyām avaṣṭabdhatayoḥ avaṣṭabdhatāsu

Adverb -avaṣṭabdhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria