Declension table of ?avaṣṭabdhā

Deva

FeminineSingularDualPlural
Nominativeavaṣṭabdhā avaṣṭabdhe avaṣṭabdhāḥ
Vocativeavaṣṭabdhe avaṣṭabdhe avaṣṭabdhāḥ
Accusativeavaṣṭabdhām avaṣṭabdhe avaṣṭabdhāḥ
Instrumentalavaṣṭabdhayā avaṣṭabdhābhyām avaṣṭabdhābhiḥ
Dativeavaṣṭabdhāyai avaṣṭabdhābhyām avaṣṭabdhābhyaḥ
Ablativeavaṣṭabdhāyāḥ avaṣṭabdhābhyām avaṣṭabdhābhyaḥ
Genitiveavaṣṭabdhāyāḥ avaṣṭabdhayoḥ avaṣṭabdhānām
Locativeavaṣṭabdhāyām avaṣṭabdhayoḥ avaṣṭabdhāsu

Adverb -avaṣṭabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria