Declension table of ?avaṃśya

Deva

NeuterSingularDualPlural
Nominativeavaṃśyam avaṃśye avaṃśyāni
Vocativeavaṃśya avaṃśye avaṃśyāni
Accusativeavaṃśyam avaṃśye avaṃśyāni
Instrumentalavaṃśyena avaṃśyābhyām avaṃśyaiḥ
Dativeavaṃśyāya avaṃśyābhyām avaṃśyebhyaḥ
Ablativeavaṃśyāt avaṃśyābhyām avaṃśyebhyaḥ
Genitiveavaṃśyasya avaṃśyayoḥ avaṃśyānām
Locativeavaṃśye avaṃśyayoḥ avaṃśyeṣu

Compound avaṃśya -

Adverb -avaṃśyam -avaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria