Declension table of ?avaṃśya

Deva

MasculineSingularDualPlural
Nominativeavaṃśyaḥ avaṃśyau avaṃśyāḥ
Vocativeavaṃśya avaṃśyau avaṃśyāḥ
Accusativeavaṃśyam avaṃśyau avaṃśyān
Instrumentalavaṃśyena avaṃśyābhyām avaṃśyaiḥ avaṃśyebhiḥ
Dativeavaṃśyāya avaṃśyābhyām avaṃśyebhyaḥ
Ablativeavaṃśyāt avaṃśyābhyām avaṃśyebhyaḥ
Genitiveavaṃśyasya avaṃśyayoḥ avaṃśyānām
Locativeavaṃśye avaṃśyayoḥ avaṃśyeṣu

Compound avaṃśya -

Adverb -avaṃśyam -avaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria