Declension table of ?avaṃśa

Deva

MasculineSingularDualPlural
Nominativeavaṃśaḥ avaṃśau avaṃśāḥ
Vocativeavaṃśa avaṃśau avaṃśāḥ
Accusativeavaṃśam avaṃśau avaṃśān
Instrumentalavaṃśena avaṃśābhyām avaṃśaiḥ avaṃśebhiḥ
Dativeavaṃśāya avaṃśābhyām avaṃśebhyaḥ
Ablativeavaṃśāt avaṃśābhyām avaṃśebhyaḥ
Genitiveavaṃśasya avaṃśayoḥ avaṃśānām
Locativeavaṃśe avaṃśayoḥ avaṃśeṣu

Compound avaṃśa -

Adverb -avaṃśam -avaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria