Declension table of ?avaḍīna

Deva

NeuterSingularDualPlural
Nominativeavaḍīnam avaḍīne avaḍīnāni
Vocativeavaḍīna avaḍīne avaḍīnāni
Accusativeavaḍīnam avaḍīne avaḍīnāni
Instrumentalavaḍīnena avaḍīnābhyām avaḍīnaiḥ
Dativeavaḍīnāya avaḍīnābhyām avaḍīnebhyaḥ
Ablativeavaḍīnāt avaḍīnābhyām avaḍīnebhyaḥ
Genitiveavaḍīnasya avaḍīnayoḥ avaḍīnānām
Locativeavaḍīne avaḍīnayoḥ avaḍīneṣu

Compound avaḍīna -

Adverb -avaḍīnam -avaḍīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria