Declension table of avṛtti

Deva

FeminineSingularDualPlural
Nominativeavṛttiḥ avṛttī avṛttayaḥ
Vocativeavṛtte avṛttī avṛttayaḥ
Accusativeavṛttim avṛttī avṛttīḥ
Instrumentalavṛttyā avṛttibhyām avṛttibhiḥ
Dativeavṛttyai avṛttaye avṛttibhyām avṛttibhyaḥ
Ablativeavṛttyāḥ avṛtteḥ avṛttibhyām avṛttibhyaḥ
Genitiveavṛttyāḥ avṛtteḥ avṛttyoḥ avṛttīnām
Locativeavṛttyām avṛttau avṛttyoḥ avṛttiṣu

Compound avṛtti -

Adverb -avṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria