Declension table of ?avṛtā

Deva

FeminineSingularDualPlural
Nominativeavṛtā avṛte avṛtāḥ
Vocativeavṛte avṛte avṛtāḥ
Accusativeavṛtām avṛte avṛtāḥ
Instrumentalavṛtayā avṛtābhyām avṛtābhiḥ
Dativeavṛtāyai avṛtābhyām avṛtābhyaḥ
Ablativeavṛtāyāḥ avṛtābhyām avṛtābhyaḥ
Genitiveavṛtāyāḥ avṛtayoḥ avṛtānām
Locativeavṛtāyām avṛtayoḥ avṛtāsu

Adverb -avṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria