Declension table of ?avṛta

Deva

NeuterSingularDualPlural
Nominativeavṛtam avṛte avṛtāni
Vocativeavṛta avṛte avṛtāni
Accusativeavṛtam avṛte avṛtāni
Instrumentalavṛtena avṛtābhyām avṛtaiḥ
Dativeavṛtāya avṛtābhyām avṛtebhyaḥ
Ablativeavṛtāt avṛtābhyām avṛtebhyaḥ
Genitiveavṛtasya avṛtayoḥ avṛtānām
Locativeavṛte avṛtayoḥ avṛteṣu

Compound avṛta -

Adverb -avṛtam -avṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria