Declension table of ?avṛntaka

Deva

NeuterSingularDualPlural
Nominativeavṛntakam avṛntake avṛntakāni
Vocativeavṛntaka avṛntake avṛntakāni
Accusativeavṛntakam avṛntake avṛntakāni
Instrumentalavṛntakena avṛntakābhyām avṛntakaiḥ
Dativeavṛntakāya avṛntakābhyām avṛntakebhyaḥ
Ablativeavṛntakāt avṛntakābhyām avṛntakebhyaḥ
Genitiveavṛntakasya avṛntakayoḥ avṛntakānām
Locativeavṛntake avṛntakayoḥ avṛntakeṣu

Compound avṛntaka -

Adverb -avṛntakam -avṛntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria