Declension table of ?avṛntaka

Deva

MasculineSingularDualPlural
Nominativeavṛntakaḥ avṛntakau avṛntakāḥ
Vocativeavṛntaka avṛntakau avṛntakāḥ
Accusativeavṛntakam avṛntakau avṛntakān
Instrumentalavṛntakena avṛntakābhyām avṛntakaiḥ avṛntakebhiḥ
Dativeavṛntakāya avṛntakābhyām avṛntakebhyaḥ
Ablativeavṛntakāt avṛntakābhyām avṛntakebhyaḥ
Genitiveavṛntakasya avṛntakayoḥ avṛntakānām
Locativeavṛntake avṛntakayoḥ avṛntakeṣu

Compound avṛntaka -

Adverb -avṛntakam -avṛntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria