Declension table of ?avṛkṣaka

Deva

NeuterSingularDualPlural
Nominativeavṛkṣakam avṛkṣake avṛkṣakāṇi
Vocativeavṛkṣaka avṛkṣake avṛkṣakāṇi
Accusativeavṛkṣakam avṛkṣake avṛkṣakāṇi
Instrumentalavṛkṣakeṇa avṛkṣakābhyām avṛkṣakaiḥ
Dativeavṛkṣakāya avṛkṣakābhyām avṛkṣakebhyaḥ
Ablativeavṛkṣakāt avṛkṣakābhyām avṛkṣakebhyaḥ
Genitiveavṛkṣakasya avṛkṣakayoḥ avṛkṣakāṇām
Locativeavṛkṣake avṛkṣakayoḥ avṛkṣakeṣu

Compound avṛkṣaka -

Adverb -avṛkṣakam -avṛkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria