Declension table of ?avṛkṣaka

Deva

MasculineSingularDualPlural
Nominativeavṛkṣakaḥ avṛkṣakau avṛkṣakāḥ
Vocativeavṛkṣaka avṛkṣakau avṛkṣakāḥ
Accusativeavṛkṣakam avṛkṣakau avṛkṣakān
Instrumentalavṛkṣakeṇa avṛkṣakābhyām avṛkṣakaiḥ avṛkṣakebhiḥ
Dativeavṛkṣakāya avṛkṣakābhyām avṛkṣakebhyaḥ
Ablativeavṛkṣakāt avṛkṣakābhyām avṛkṣakebhyaḥ
Genitiveavṛkṣakasya avṛkṣakayoḥ avṛkṣakāṇām
Locativeavṛkṣake avṛkṣakayoḥ avṛkṣakeṣu

Compound avṛkṣaka -

Adverb -avṛkṣakam -avṛkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria