Declension table of ?avṛddhikā

Deva

FeminineSingularDualPlural
Nominativeavṛddhikā avṛddhike avṛddhikāḥ
Vocativeavṛddhike avṛddhike avṛddhikāḥ
Accusativeavṛddhikām avṛddhike avṛddhikāḥ
Instrumentalavṛddhikayā avṛddhikābhyām avṛddhikābhiḥ
Dativeavṛddhikāyai avṛddhikābhyām avṛddhikābhyaḥ
Ablativeavṛddhikāyāḥ avṛddhikābhyām avṛddhikābhyaḥ
Genitiveavṛddhikāyāḥ avṛddhikayoḥ avṛddhikānām
Locativeavṛddhikāyām avṛddhikayoḥ avṛddhikāsu

Adverb -avṛddhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria