Declension table of ?avṛddhika

Deva

NeuterSingularDualPlural
Nominativeavṛddhikam avṛddhike avṛddhikāni
Vocativeavṛddhika avṛddhike avṛddhikāni
Accusativeavṛddhikam avṛddhike avṛddhikāni
Instrumentalavṛddhikena avṛddhikābhyām avṛddhikaiḥ
Dativeavṛddhikāya avṛddhikābhyām avṛddhikebhyaḥ
Ablativeavṛddhikāt avṛddhikābhyām avṛddhikebhyaḥ
Genitiveavṛddhikasya avṛddhikayoḥ avṛddhikānām
Locativeavṛddhike avṛddhikayoḥ avṛddhikeṣu

Compound avṛddhika -

Adverb -avṛddhikam -avṛddhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria