Declension table of ?avṛddhika

Deva

MasculineSingularDualPlural
Nominativeavṛddhikaḥ avṛddhikau avṛddhikāḥ
Vocativeavṛddhika avṛddhikau avṛddhikāḥ
Accusativeavṛddhikam avṛddhikau avṛddhikān
Instrumentalavṛddhikena avṛddhikābhyām avṛddhikaiḥ avṛddhikebhiḥ
Dativeavṛddhikāya avṛddhikābhyām avṛddhikebhyaḥ
Ablativeavṛddhikāt avṛddhikābhyām avṛddhikebhyaḥ
Genitiveavṛddhikasya avṛddhikayoḥ avṛddhikānām
Locativeavṛddhike avṛddhikayoḥ avṛddhikeṣu

Compound avṛddhika -

Adverb -avṛddhikam -avṛddhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria