Declension table of ?avṛṣaṇā

Deva

FeminineSingularDualPlural
Nominativeavṛṣaṇā avṛṣaṇe avṛṣaṇāḥ
Vocativeavṛṣaṇe avṛṣaṇe avṛṣaṇāḥ
Accusativeavṛṣaṇām avṛṣaṇe avṛṣaṇāḥ
Instrumentalavṛṣaṇayā avṛṣaṇābhyām avṛṣaṇābhiḥ
Dativeavṛṣaṇāyai avṛṣaṇābhyām avṛṣaṇābhyaḥ
Ablativeavṛṣaṇāyāḥ avṛṣaṇābhyām avṛṣaṇābhyaḥ
Genitiveavṛṣaṇāyāḥ avṛṣaṇayoḥ avṛṣaṇānām
Locativeavṛṣaṇāyām avṛṣaṇayoḥ avṛṣaṇāsu

Adverb -avṛṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria