Declension table of ?avṛṣaṇa

Deva

NeuterSingularDualPlural
Nominativeavṛṣaṇam avṛṣaṇe avṛṣaṇāni
Vocativeavṛṣaṇa avṛṣaṇe avṛṣaṇāni
Accusativeavṛṣaṇam avṛṣaṇe avṛṣaṇāni
Instrumentalavṛṣaṇena avṛṣaṇābhyām avṛṣaṇaiḥ
Dativeavṛṣaṇāya avṛṣaṇābhyām avṛṣaṇebhyaḥ
Ablativeavṛṣaṇāt avṛṣaṇābhyām avṛṣaṇebhyaḥ
Genitiveavṛṣaṇasya avṛṣaṇayoḥ avṛṣaṇānām
Locativeavṛṣaṇe avṛṣaṇayoḥ avṛṣaṇeṣu

Compound avṛṣaṇa -

Adverb -avṛṣaṇam -avṛṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria