Declension table of ?avṛṣṭikāmā

Deva

FeminineSingularDualPlural
Nominativeavṛṣṭikāmā avṛṣṭikāme avṛṣṭikāmāḥ
Vocativeavṛṣṭikāme avṛṣṭikāme avṛṣṭikāmāḥ
Accusativeavṛṣṭikāmām avṛṣṭikāme avṛṣṭikāmāḥ
Instrumentalavṛṣṭikāmayā avṛṣṭikāmābhyām avṛṣṭikāmābhiḥ
Dativeavṛṣṭikāmāyai avṛṣṭikāmābhyām avṛṣṭikāmābhyaḥ
Ablativeavṛṣṭikāmāyāḥ avṛṣṭikāmābhyām avṛṣṭikāmābhyaḥ
Genitiveavṛṣṭikāmāyāḥ avṛṣṭikāmayoḥ avṛṣṭikāmānām
Locativeavṛṣṭikāmāyām avṛṣṭikāmayoḥ avṛṣṭikāmāsu

Adverb -avṛṣṭikāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria