Declension table of ?avṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeavṛṣṭiḥ avṛṣṭī avṛṣṭayaḥ
Vocativeavṛṣṭe avṛṣṭī avṛṣṭayaḥ
Accusativeavṛṣṭim avṛṣṭī avṛṣṭīḥ
Instrumentalavṛṣṭyā avṛṣṭibhyām avṛṣṭibhiḥ
Dativeavṛṣṭyai avṛṣṭaye avṛṣṭibhyām avṛṣṭibhyaḥ
Ablativeavṛṣṭyāḥ avṛṣṭeḥ avṛṣṭibhyām avṛṣṭibhyaḥ
Genitiveavṛṣṭyāḥ avṛṣṭeḥ avṛṣṭyoḥ avṛṣṭīnām
Locativeavṛṣṭyām avṛṣṭau avṛṣṭyoḥ avṛṣṭiṣu

Compound avṛṣṭi -

Adverb -avṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria