Declension table of ?avṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeavṛṣṭaḥ avṛṣṭau avṛṣṭāḥ
Vocativeavṛṣṭa avṛṣṭau avṛṣṭāḥ
Accusativeavṛṣṭam avṛṣṭau avṛṣṭān
Instrumentalavṛṣṭena avṛṣṭābhyām avṛṣṭaiḥ avṛṣṭebhiḥ
Dativeavṛṣṭāya avṛṣṭābhyām avṛṣṭebhyaḥ
Ablativeavṛṣṭāt avṛṣṭābhyām avṛṣṭebhyaḥ
Genitiveavṛṣṭasya avṛṣṭayoḥ avṛṣṭānām
Locativeavṛṣṭe avṛṣṭayoḥ avṛṣṭeṣu

Compound avṛṣṭa -

Adverb -avṛṣṭam -avṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria