Declension table of ?autthānika

Deva

MasculineSingularDualPlural
Nominativeautthānikaḥ autthānikau autthānikāḥ
Vocativeautthānika autthānikau autthānikāḥ
Accusativeautthānikam autthānikau autthānikān
Instrumentalautthānikena autthānikābhyām autthānikaiḥ autthānikebhiḥ
Dativeautthānikāya autthānikābhyām autthānikebhyaḥ
Ablativeautthānikāt autthānikābhyām autthānikebhyaḥ
Genitiveautthānikasya autthānikayoḥ autthānikānām
Locativeautthānike autthānikayoḥ autthānikeṣu

Compound autthānika -

Adverb -autthānikam -autthānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria