Declension table of ?auttaravedikā

Deva

FeminineSingularDualPlural
Nominativeauttaravedikā auttaravedike auttaravedikāḥ
Vocativeauttaravedike auttaravedike auttaravedikāḥ
Accusativeauttaravedikām auttaravedike auttaravedikāḥ
Instrumentalauttaravedikayā auttaravedikābhyām auttaravedikābhiḥ
Dativeauttaravedikāyai auttaravedikābhyām auttaravedikābhyaḥ
Ablativeauttaravedikāyāḥ auttaravedikābhyām auttaravedikābhyaḥ
Genitiveauttaravedikāyāḥ auttaravedikayoḥ auttaravedikānām
Locativeauttaravedikāyām auttaravedikayoḥ auttaravedikāsu

Adverb -auttaravedikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria