Declension table of ?auttarapadikā

Deva

FeminineSingularDualPlural
Nominativeauttarapadikā auttarapadike auttarapadikāḥ
Vocativeauttarapadike auttarapadike auttarapadikāḥ
Accusativeauttarapadikām auttarapadike auttarapadikāḥ
Instrumentalauttarapadikayā auttarapadikābhyām auttarapadikābhiḥ
Dativeauttarapadikāyai auttarapadikābhyām auttarapadikābhyaḥ
Ablativeauttarapadikāyāḥ auttarapadikābhyām auttarapadikābhyaḥ
Genitiveauttarapadikāyāḥ auttarapadikayoḥ auttarapadikānām
Locativeauttarapadikāyām auttarapadikayoḥ auttarapadikāsu

Adverb -auttarapadikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria