Declension table of ?auttarārdhikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | auttarārdhikā | auttarārdhike | auttarārdhikāḥ |
Vocative | auttarārdhike | auttarārdhike | auttarārdhikāḥ |
Accusative | auttarārdhikām | auttarārdhike | auttarārdhikāḥ |
Instrumental | auttarārdhikayā | auttarārdhikābhyām | auttarārdhikābhiḥ |
Dative | auttarārdhikāyai | auttarārdhikābhyām | auttarārdhikābhyaḥ |
Ablative | auttarārdhikāyāḥ | auttarārdhikābhyām | auttarārdhikābhyaḥ |
Genitive | auttarārdhikāyāḥ | auttarārdhikayoḥ | auttarārdhikānām |
Locative | auttarārdhikāyām | auttarārdhikayoḥ | auttarārdhikāsu |