Declension table of ?auttarārdhikā

Deva

FeminineSingularDualPlural
Nominativeauttarārdhikā auttarārdhike auttarārdhikāḥ
Vocativeauttarārdhike auttarārdhike auttarārdhikāḥ
Accusativeauttarārdhikām auttarārdhike auttarārdhikāḥ
Instrumentalauttarārdhikayā auttarārdhikābhyām auttarārdhikābhiḥ
Dativeauttarārdhikāyai auttarārdhikābhyām auttarārdhikābhyaḥ
Ablativeauttarārdhikāyāḥ auttarārdhikābhyām auttarārdhikābhyaḥ
Genitiveauttarārdhikāyāḥ auttarārdhikayoḥ auttarārdhikānām
Locativeauttarārdhikāyām auttarārdhikayoḥ auttarārdhikāsu

Adverb -auttarārdhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria