Declension table of ?auttarārdhika

Deva

NeuterSingularDualPlural
Nominativeauttarārdhikam auttarārdhike auttarārdhikāni
Vocativeauttarārdhika auttarārdhike auttarārdhikāni
Accusativeauttarārdhikam auttarārdhike auttarārdhikāni
Instrumentalauttarārdhikena auttarārdhikābhyām auttarārdhikaiḥ
Dativeauttarārdhikāya auttarārdhikābhyām auttarārdhikebhyaḥ
Ablativeauttarārdhikāt auttarārdhikābhyām auttarārdhikebhyaḥ
Genitiveauttarārdhikasya auttarārdhikayoḥ auttarārdhikānām
Locativeauttarārdhike auttarārdhikayoḥ auttarārdhikeṣu

Compound auttarārdhika -

Adverb -auttarārdhikam -auttarārdhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria