Declension table of ?auttarārdhikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | auttarārdhikaḥ | auttarārdhikau | auttarārdhikāḥ |
Vocative | auttarārdhika | auttarārdhikau | auttarārdhikāḥ |
Accusative | auttarārdhikam | auttarārdhikau | auttarārdhikān |
Instrumental | auttarārdhikena | auttarārdhikābhyām | auttarārdhikaiḥ auttarārdhikebhiḥ |
Dative | auttarārdhikāya | auttarārdhikābhyām | auttarārdhikebhyaḥ |
Ablative | auttarārdhikāt | auttarārdhikābhyām | auttarārdhikebhyaḥ |
Genitive | auttarārdhikasya | auttarārdhikayoḥ | auttarārdhikānām |
Locative | auttarārdhike | auttarārdhikayoḥ | auttarārdhikeṣu |