Declension table of ?auttarāha

Deva

NeuterSingularDualPlural
Nominativeauttarāham auttarāhe auttarāhāṇi
Vocativeauttarāha auttarāhe auttarāhāṇi
Accusativeauttarāham auttarāhe auttarāhāṇi
Instrumentalauttarāheṇa auttarāhābhyām auttarāhaiḥ
Dativeauttarāhāya auttarāhābhyām auttarāhebhyaḥ
Ablativeauttarāhāt auttarāhābhyām auttarāhebhyaḥ
Genitiveauttarāhasya auttarāhayoḥ auttarāhāṇām
Locativeauttarāhe auttarāhayoḥ auttarāheṣu

Compound auttarāha -

Adverb -auttarāham -auttarāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria