Declension table of ?auttarādharya

Deva

NeuterSingularDualPlural
Nominativeauttarādharyam auttarādharye auttarādharyāṇi
Vocativeauttarādharya auttarādharye auttarādharyāṇi
Accusativeauttarādharyam auttarādharye auttarādharyāṇi
Instrumentalauttarādharyeṇa auttarādharyābhyām auttarādharyaiḥ
Dativeauttarādharyāya auttarādharyābhyām auttarādharyebhyaḥ
Ablativeauttarādharyāt auttarādharyābhyām auttarādharyebhyaḥ
Genitiveauttarādharyasya auttarādharyayoḥ auttarādharyāṇām
Locativeauttarādharye auttarādharyayoḥ auttarādharyeṣu

Compound auttarādharya -

Adverb -auttarādharyam -auttarādharyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria