Declension table of ?auttānapādi

Deva

MasculineSingularDualPlural
Nominativeauttānapādiḥ auttānapādī auttānapādayaḥ
Vocativeauttānapāde auttānapādī auttānapādayaḥ
Accusativeauttānapādim auttānapādī auttānapādīn
Instrumentalauttānapādinā auttānapādibhyām auttānapādibhiḥ
Dativeauttānapādaye auttānapādibhyām auttānapādibhyaḥ
Ablativeauttānapādeḥ auttānapādibhyām auttānapādibhyaḥ
Genitiveauttānapādeḥ auttānapādyoḥ auttānapādīnām
Locativeauttānapādau auttānapādyoḥ auttānapādiṣu

Compound auttānapādi -

Adverb -auttānapādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria