Declension table of ?auttānapāda

Deva

MasculineSingularDualPlural
Nominativeauttānapādaḥ auttānapādau auttānapādāḥ
Vocativeauttānapāda auttānapādau auttānapādāḥ
Accusativeauttānapādam auttānapādau auttānapādān
Instrumentalauttānapādena auttānapādābhyām auttānapādaiḥ auttānapādebhiḥ
Dativeauttānapādāya auttānapādābhyām auttānapādebhyaḥ
Ablativeauttānapādāt auttānapādābhyām auttānapādebhyaḥ
Genitiveauttānapādasya auttānapādayoḥ auttānapādānām
Locativeauttānapāde auttānapādayoḥ auttānapādeṣu

Compound auttānapāda -

Adverb -auttānapādam -auttānapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria