Declension table of ?autsukyavat

Deva

MasculineSingularDualPlural
Nominativeautsukyavān autsukyavantau autsukyavantaḥ
Vocativeautsukyavan autsukyavantau autsukyavantaḥ
Accusativeautsukyavantam autsukyavantau autsukyavataḥ
Instrumentalautsukyavatā autsukyavadbhyām autsukyavadbhiḥ
Dativeautsukyavate autsukyavadbhyām autsukyavadbhyaḥ
Ablativeautsukyavataḥ autsukyavadbhyām autsukyavadbhyaḥ
Genitiveautsukyavataḥ autsukyavatoḥ autsukyavatām
Locativeautsukyavati autsukyavatoḥ autsukyavatsu

Compound autsukyavat -

Adverb -autsukyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria