Declension table of ?autsī

Deva

FeminineSingularDualPlural
Nominativeautsī autsyau autsyaḥ
Vocativeautsi autsyau autsyaḥ
Accusativeautsīm autsyau autsīḥ
Instrumentalautsyā autsībhyām autsībhiḥ
Dativeautsyai autsībhyām autsībhyaḥ
Ablativeautsyāḥ autsībhyām autsībhyaḥ
Genitiveautsyāḥ autsyoḥ autsīnām
Locativeautsyām autsyoḥ autsīṣu

Compound autsi - autsī -

Adverb -autsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria