Declension table of ?autpuṭika

Deva

NeuterSingularDualPlural
Nominativeautpuṭikam autpuṭike autpuṭikāni
Vocativeautpuṭika autpuṭike autpuṭikāni
Accusativeautpuṭikam autpuṭike autpuṭikāni
Instrumentalautpuṭikena autpuṭikābhyām autpuṭikaiḥ
Dativeautpuṭikāya autpuṭikābhyām autpuṭikebhyaḥ
Ablativeautpuṭikāt autpuṭikābhyām autpuṭikebhyaḥ
Genitiveautpuṭikasya autpuṭikayoḥ autpuṭikānām
Locativeautpuṭike autpuṭikayoḥ autpuṭikeṣu

Compound autpuṭika -

Adverb -autpuṭikam -autpuṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria