Declension table of ?autpuṭika

Deva

MasculineSingularDualPlural
Nominativeautpuṭikaḥ autpuṭikau autpuṭikāḥ
Vocativeautpuṭika autpuṭikau autpuṭikāḥ
Accusativeautpuṭikam autpuṭikau autpuṭikān
Instrumentalautpuṭikena autpuṭikābhyām autpuṭikaiḥ autpuṭikebhiḥ
Dativeautpuṭikāya autpuṭikābhyām autpuṭikebhyaḥ
Ablativeautpuṭikāt autpuṭikābhyām autpuṭikebhyaḥ
Genitiveautpuṭikasya autpuṭikayoḥ autpuṭikānām
Locativeautpuṭike autpuṭikayoḥ autpuṭikeṣu

Compound autpuṭika -

Adverb -autpuṭikam -autpuṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria