Declension table of ?autpuṭa

Deva

NeuterSingularDualPlural
Nominativeautpuṭam autpuṭe autpuṭāni
Vocativeautpuṭa autpuṭe autpuṭāni
Accusativeautpuṭam autpuṭe autpuṭāni
Instrumentalautpuṭena autpuṭābhyām autpuṭaiḥ
Dativeautpuṭāya autpuṭābhyām autpuṭebhyaḥ
Ablativeautpuṭāt autpuṭābhyām autpuṭebhyaḥ
Genitiveautpuṭasya autpuṭayoḥ autpuṭānām
Locativeautpuṭe autpuṭayoḥ autpuṭeṣu

Compound autpuṭa -

Adverb -autpuṭam -autpuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria