Declension table of ?autpuṭa

Deva

MasculineSingularDualPlural
Nominativeautpuṭaḥ autpuṭau autpuṭāḥ
Vocativeautpuṭa autpuṭau autpuṭāḥ
Accusativeautpuṭam autpuṭau autpuṭān
Instrumentalautpuṭena autpuṭābhyām autpuṭaiḥ autpuṭebhiḥ
Dativeautpuṭāya autpuṭābhyām autpuṭebhyaḥ
Ablativeautpuṭāt autpuṭābhyām autpuṭebhyaḥ
Genitiveautpuṭasya autpuṭayoḥ autpuṭānām
Locativeautpuṭe autpuṭayoḥ autpuṭeṣu

Compound autpuṭa -

Adverb -autpuṭam -autpuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria