Declension table of ?autpāta

Deva

MasculineSingularDualPlural
Nominativeautpātaḥ autpātau autpātāḥ
Vocativeautpāta autpātau autpātāḥ
Accusativeautpātam autpātau autpātān
Instrumentalautpātena autpātābhyām autpātaiḥ autpātebhiḥ
Dativeautpātāya autpātābhyām autpātebhyaḥ
Ablativeautpātāt autpātābhyām autpātebhyaḥ
Genitiveautpātasya autpātayoḥ autpātānām
Locativeautpāte autpātayoḥ autpāteṣu

Compound autpāta -

Adverb -autpātam -autpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria