Declension table of ?autkarṣa

Deva

NeuterSingularDualPlural
Nominativeautkarṣam autkarṣe autkarṣāṇi
Vocativeautkarṣa autkarṣe autkarṣāṇi
Accusativeautkarṣam autkarṣe autkarṣāṇi
Instrumentalautkarṣeṇa autkarṣābhyām autkarṣaiḥ
Dativeautkarṣāya autkarṣābhyām autkarṣebhyaḥ
Ablativeautkarṣāt autkarṣābhyām autkarṣebhyaḥ
Genitiveautkarṣasya autkarṣayoḥ autkarṣāṇām
Locativeautkarṣe autkarṣayoḥ autkarṣeṣu

Compound autkarṣa -

Adverb -autkarṣam -autkarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria