Declension table of ?autkaṇṭhyavatā

Deva

FeminineSingularDualPlural
Nominativeautkaṇṭhyavatā autkaṇṭhyavate autkaṇṭhyavatāḥ
Vocativeautkaṇṭhyavate autkaṇṭhyavate autkaṇṭhyavatāḥ
Accusativeautkaṇṭhyavatām autkaṇṭhyavate autkaṇṭhyavatāḥ
Instrumentalautkaṇṭhyavatayā autkaṇṭhyavatābhyām autkaṇṭhyavatābhiḥ
Dativeautkaṇṭhyavatāyai autkaṇṭhyavatābhyām autkaṇṭhyavatābhyaḥ
Ablativeautkaṇṭhyavatāyāḥ autkaṇṭhyavatābhyām autkaṇṭhyavatābhyaḥ
Genitiveautkaṇṭhyavatāyāḥ autkaṇṭhyavatayoḥ autkaṇṭhyavatānām
Locativeautkaṇṭhyavatāyām autkaṇṭhyavatayoḥ autkaṇṭhyavatāsu

Adverb -autkaṇṭhyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria