Declension table of ?autkṣepa

Deva

MasculineSingularDualPlural
Nominativeautkṣepaḥ autkṣepau autkṣepāḥ
Vocativeautkṣepa autkṣepau autkṣepāḥ
Accusativeautkṣepam autkṣepau autkṣepān
Instrumentalautkṣepeṇa autkṣepābhyām autkṣepaiḥ autkṣepebhiḥ
Dativeautkṣepāya autkṣepābhyām autkṣepebhyaḥ
Ablativeautkṣepāt autkṣepābhyām autkṣepebhyaḥ
Genitiveautkṣepasya autkṣepayoḥ autkṣepāṇām
Locativeautkṣepe autkṣepayoḥ autkṣepeṣu

Compound autkṣepa -

Adverb -autkṣepam -autkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria