Declension table of ?aurvāgni

Deva

MasculineSingularDualPlural
Nominativeaurvāgniḥ aurvāgnī aurvāgnayaḥ
Vocativeaurvāgne aurvāgnī aurvāgnayaḥ
Accusativeaurvāgnim aurvāgnī aurvāgnīn
Instrumentalaurvāgninā aurvāgnibhyām aurvāgnibhiḥ
Dativeaurvāgnaye aurvāgnibhyām aurvāgnibhyaḥ
Ablativeaurvāgneḥ aurvāgnibhyām aurvāgnibhyaḥ
Genitiveaurvāgneḥ aurvāgnyoḥ aurvāgnīnām
Locativeaurvāgnau aurvāgnyoḥ aurvāgniṣu

Compound aurvāgni -

Adverb -aurvāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria