Declension table of ?aurdhvakālika

Deva

MasculineSingularDualPlural
Nominativeaurdhvakālikaḥ aurdhvakālikau aurdhvakālikāḥ
Vocativeaurdhvakālika aurdhvakālikau aurdhvakālikāḥ
Accusativeaurdhvakālikam aurdhvakālikau aurdhvakālikān
Instrumentalaurdhvakālikena aurdhvakālikābhyām aurdhvakālikaiḥ aurdhvakālikebhiḥ
Dativeaurdhvakālikāya aurdhvakālikābhyām aurdhvakālikebhyaḥ
Ablativeaurdhvakālikāt aurdhvakālikābhyām aurdhvakālikebhyaḥ
Genitiveaurdhvakālikasya aurdhvakālikayoḥ aurdhvakālikānām
Locativeaurdhvakālike aurdhvakālikayoḥ aurdhvakālikeṣu

Compound aurdhvakālika -

Adverb -aurdhvakālikam -aurdhvakālikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria