Declension table of ?aurdhvadehikaprayoga

Deva

MasculineSingularDualPlural
Nominativeaurdhvadehikaprayogaḥ aurdhvadehikaprayogau aurdhvadehikaprayogāḥ
Vocativeaurdhvadehikaprayoga aurdhvadehikaprayogau aurdhvadehikaprayogāḥ
Accusativeaurdhvadehikaprayogam aurdhvadehikaprayogau aurdhvadehikaprayogān
Instrumentalaurdhvadehikaprayogeṇa aurdhvadehikaprayogābhyām aurdhvadehikaprayogaiḥ aurdhvadehikaprayogebhiḥ
Dativeaurdhvadehikaprayogāya aurdhvadehikaprayogābhyām aurdhvadehikaprayogebhyaḥ
Ablativeaurdhvadehikaprayogāt aurdhvadehikaprayogābhyām aurdhvadehikaprayogebhyaḥ
Genitiveaurdhvadehikaprayogasya aurdhvadehikaprayogayoḥ aurdhvadehikaprayogāṇām
Locativeaurdhvadehikaprayoge aurdhvadehikaprayogayoḥ aurdhvadehikaprayogeṣu

Compound aurdhvadehikaprayoga -

Adverb -aurdhvadehikaprayogam -aurdhvadehikaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria