Declension table of ?aurdhvadehikapaddhati

Deva

FeminineSingularDualPlural
Nominativeaurdhvadehikapaddhatiḥ aurdhvadehikapaddhatī aurdhvadehikapaddhatayaḥ
Vocativeaurdhvadehikapaddhate aurdhvadehikapaddhatī aurdhvadehikapaddhatayaḥ
Accusativeaurdhvadehikapaddhatim aurdhvadehikapaddhatī aurdhvadehikapaddhatīḥ
Instrumentalaurdhvadehikapaddhatyā aurdhvadehikapaddhatibhyām aurdhvadehikapaddhatibhiḥ
Dativeaurdhvadehikapaddhatyai aurdhvadehikapaddhataye aurdhvadehikapaddhatibhyām aurdhvadehikapaddhatibhyaḥ
Ablativeaurdhvadehikapaddhatyāḥ aurdhvadehikapaddhateḥ aurdhvadehikapaddhatibhyām aurdhvadehikapaddhatibhyaḥ
Genitiveaurdhvadehikapaddhatyāḥ aurdhvadehikapaddhateḥ aurdhvadehikapaddhatyoḥ aurdhvadehikapaddhatīnām
Locativeaurdhvadehikapaddhatyām aurdhvadehikapaddhatau aurdhvadehikapaddhatyoḥ aurdhvadehikapaddhatiṣu

Compound aurdhvadehikapaddhati -

Adverb -aurdhvadehikapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria