Declension table of aurdhvadeha

Deva

NeuterSingularDualPlural
Nominativeaurdhvadeham aurdhvadehe aurdhvadehāni
Vocativeaurdhvadeha aurdhvadehe aurdhvadehāni
Accusativeaurdhvadeham aurdhvadehe aurdhvadehāni
Instrumentalaurdhvadehena aurdhvadehābhyām aurdhvadehaiḥ
Dativeaurdhvadehāya aurdhvadehābhyām aurdhvadehebhyaḥ
Ablativeaurdhvadehāt aurdhvadehābhyām aurdhvadehebhyaḥ
Genitiveaurdhvadehasya aurdhvadehayoḥ aurdhvadehānām
Locativeaurdhvadehe aurdhvadehayoḥ aurdhvadeheṣu

Compound aurdhvadeha -

Adverb -aurdhvadeham -aurdhvadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria